1-8 balagotrapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-8 बलगोत्रपटलम्

balagotrapaṭalam



nirdiṣṭaṃ tāvadyatra bodhisattvena śikṣitavyam| yathā punaḥ śikṣitavyaṃ tadvakṣyāmi|



uddānam|



adhimukterbahulatā dharmaparyeṣṭideśanā|

pratipattistathā samyagavavādānuśāsanam|

upāyasahitaṃ kāyavāṅmanaḥkarma paścimam|



ihādita eva bodhisattvena bodhisattvaśikṣāsu śikṣitukāmenādhimuktibahulena bhavitavyaṃ dharmeparyeṣakeṇa dharmadeśakena dharmānudharmapratipannena samyagavavādānuśāsakena samyagavavādānuśāsanyāñca sthitena upāyaparigṛhītakāyavāṅmanaḥkarmaṇā ca bhavitavyam|



kathañca bodhisattvo'dhimuktibahulo bhavati| iha bodhisattvo'ṣṭavidhe'dhimuktyadhiṣṭhāne śraddhāprasādapūrvaṃkeṇa niścayena rucyā samanvāgato bhavati| triṣu ratneṣu buddhadharmaṃsaṃghaguṇeṣu buddhabodhisattvaprabhāve ca yathānirdiṣṭe tattvārthe ca yathānirdiṣṭe hetau ca phale ca vicitre yathāyogapatite aviparīte prāptavye cārthe samartho'haṃ prāptumiti| yathā prāptavye arthe evaṃ prāptyupāye astyayaṃ prāptyupāyaḥ prāptavyasyārthasyeti| tatra prāptavyo'yathā bodhiranuttarā| prāptyupāyaḥ punaḥ sarve bodhisattvaśikṣāmārgāḥ| tathā subhāṣite sulapite supravyāhṛte'dhimuktistadyathā sūtraṃ geyaṃ vyākaraṇādiṣu dharmeṣu|



tatrāsminnaṣṭavidhe'dhimuktyādhiṣṭhāne bodhisattvasya dvābhyāṃ kāraṇābhyāmadhimuktibahulatā veditavyā| adhimuktyabhyāsabahulīkārataśca tīvrakṣāntisanniveśataśca|



tatra dharmaṃ bodhisattvaḥ paryeṣamāṇaḥ kiṃ paryeṣate| kathaṃ paryeṣate| kimarthaṃ paryeṣate| samāsato bodhisattvo bodhisattvapiṭakañca paryeṣate śrāvakapiṭakañca| vāhyakāni ca śāstrāṇi laukikāni ca śilpakarmapasthānāni paryeṣate|



tatra dvādaśāṅgādvacogatādyadvaipulyaṃ tadvodhisattvapiṭakam| avaśiṣṭaṃ śrāvakapiṭakaṃ veditavyam| bāhyakāni punaḥ śāstrāṇi samāsatastrīṇi| hetuśāstraṃ śabdaśāstraṃ cikitsaka śāstrañca| tatra laukikāni śilpakarmasthānānyanekavidhāni bahunānāprakārāṇi| suvarṇakārāyaskāramaṇikārakarmajñānaprabhṛtīni| tānyetāni sarvavidyāsthānaparigṛhītāni pañcavidyāsthānāni bhavanti| adhyātmavidyā hetuvidyā śabdavidyā vyādhicikitsāvidyā śilpakarmasthānavidyā ca| itīmāni pañca vidyāsthānāni yāni bodhisattvaḥ paryeṣate| evamanena sarvavidyāsthānāni paryeṣitāni bhavanti|



tatra buddhavacanamadhyātmaśāstramityucyate| tatpunaḥ katyākāraṃ pravartate| evaṃ yāvallaukikāni śilpakarmasthānāni katyākārāṇi pravartante| buddhavacanaṃ samāsato dvyākāraṃ pravartate| samyaghetuphalaparidīpanākāraṃ kṛtāviprahāṇā kṛtānabhyāgamaparidīpanākārañca| hetuśāstramapi dvyākāram| paropāraṃbhakathānuśaṃsaparidīpanākāraṃ parataścetivādavipramokṣānuśaṃsaparidīpanākārañca| śabdaśāstramapi dvyā kāram| dhāturūpasādhanavyavasthānaparidīpanākāraṃ vāksaṃskārānuśaṃsaparidīpanākārañca| cikitsāśāstrañcaturākāraṃ pravartate| āvādhakośalaparidīpanākaram| āvādhasamutthānakauśalaparidīpanākāram| utpannasyāvādhasya prahāṇakauśalaparidīpanākāram| prahāṇasya cāvādhasyāyatyāmanutpādakauśalaparidīpanākāram| laukikāni śilpakarmasthānajñānāni svakasvakaśilpakarmasthānānuṣṭhānakāryapariniṣpattiparidīpanākārāṇi|



kathañca buddhavacanamaviparītaṃ hetuphalaṃ paridīpayati| daśeme hetavaḥ aviparītaṃ hetuvyavasthānaṃ sarvahetusaṃgrahe veditavyāḥ saṃkleśāya vā vyavadānāya vā laukināmapi ca teṣāṃ sasyādīnāmavyākṛtānāṃ pravṛttaye| daśa hetavaḥ katame| anuvyavahārahetuḥ| apekṣāhetuḥ| ākṣepahetuḥ| parigrahahetuḥ| abhinirvṛttihetuḥ| āvāhakahetuḥ pratiniyamahetuḥ| sahakārihetuḥ virodhahetuḥ| avirodhahetuśca|



tatra sarvadharmāṇāṃ yannāma nāmapūrvikā ca saṃjñā saṃjñāpūrvakaścābhilāpaḥ| ayamucyate teṣāṃ dharmāṇāmanuvyavahārahetuḥ| tatra yadapekṣaṃ yaddhetukaṃ yasmin vastunyarthitvamupādānañca bhavatyayamasyocyate'pekṣāhetuḥ| tadyathā hastāpekṣaṃ hastahetukamādānakarma| pādāpekṣaṃ pādahetukamabhikramapratikramakarma| parvāpekṣaṃ parvahetukaṃ samiñjitaprasāritakarma| jighatsāpipāsāpekṣaṃ jighatsāpipāsāhetukaṃ bhojanapānādānaṃ paryeṣaṇatā ca| ityevaṃbhāgīyo'pramāṇa-nayānugataḥ apekṣāheturveditavyaḥ| tatra bījamāvasānikasya svaphalasyākṣepahetuḥ| bījanirmuktaḥ tadanyaḥ pratyayaḥ parigrahahetuḥ| tadeva bījaṃ svaphalasya nirvṛttihetuḥ| tatpunarbījanirvṛttaṃ phalamuttarasya bījākṣiptasya phalasyāvāhakahetuḥ nānāvijātīya-vibhinnakāraṇatvaṃ pratiniyamahetuḥ| yaścāpekṣāhetuḥ yaścākṣepahetuḥ yaśca parigrahaheturyaśca nirvṛttiheturyaścāvāhakaheturyaśca pratiniyamaheturityetān sarvān hetūn ekadhyamabhisaṃkṣipya sahakāriheturityucyate| utpattāvāntarāyiko hetuvirodhahetuḥ| antarāyavaikalyamavirodhahetuḥ|



tatra virodhaḥ samāsataḥ ṣaḍvidhaḥ| vāgvirodhaḥ| tadyathā śāsrāṇi pūrvāparaviruddhāni bhavanti tadekatyānāṃ śramaṇabrāhmaṇānām yuktivirodhaḥ| sādhyasya jñeyasyārthasya sādhanāyopapattisādhanayuktirayujyamānā bhavati| utpativirodhaḥ| tadyathā utpatti pratyayavaikalpādutpattyāntarāyikadharmasānnidhyāccopattirna bhavati| sahavasthāna virodhaḥ| tadyathā ālokatamaso rāgadveṣayoḥ sukhaduḥkhayoḥ| vipratyanīkavirodhaḥ| tadyathā ahinakulayormārjāramūṣikayoranyonyapratyarthikayośca pratyamitrayoḥ| vipakṣaprātipakṣikaśca virodhaḥ| tadyathā'śubhabhāvanā-kāmarāgayoḥ maitrībhāvanā-vyāpādayoḥ karuṇābhāvanāvihiṃsayoḥ bodhyaṅgāryāṣṭāṅgamārgabhāvanāyāḥ sarvakleśānāñca traidhātukāvacarāṇām asmiṃstvarthe utpattivirodha evābhipretaḥ|



punaḥ sarveṣāmeṣāṃ hetūnāṃ dvābhyāṃ hetubhyāṃ saṃgrahaḥ| janakena ca hetunā upāyahetunā ca| yadākṣepakaṃ nirvartakañca bījaṃ tajjanako hetuḥ| avaśiṣṭā hetava upāyaheturveditavyaḥ|



catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca| tatra yo janako hetuḥ saḥ hetupratyayaḥ| yaḥ punarupāyahetuḥ so'dhipatipratyayo veditavyaḥ| samanantarapratyayaścālambanapratyayaśca cittacaitasikānāmeva dharmāṇām| tathā hi cittacaitasikā dharmāḥ prāgutpannāvakāśadānaparigṛhītā ālambanaparigṛhītāśca prādurbhavanti pravartante ca| tasmātsamanantarapratyaya ālambanapratyayaśca parigrahahetunā saṃgṛhītau veditavyau|



tatra kathamebhirdaśabhirhetubhiḥ sarvalaukikā bhāvāḥpravartante| kathañca saṃkleśo bhavati| kathañca vyavadānam| yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati teṣāṃ tāvadyadidaṃ nāma saṃjñā vyāgvyāhāro vividhastad yathā yavaśāligodhūmatilamudgamāṣakulatthādikaḥ| ayameṣāmanuvyavahārahetuḥ yavā ānīyantāṃ dīyantāṃ piṣyantāṃ sthāpyantāmityevamādikasya vyavahārasya yathā yavā evamavaśiṣṭheṣvapi veditavyam jighatsāpipāsādaurbalyaṃ kāyasthityapekṣaṃ kavaḍīkārāhārāsvādāpekṣañca| teṣvarthitvaṃ paryeṣaṇā upanādānamupabhogaśca bhavati| ayameṣāmapekṣāhetuḥ| yato yataḥ svabījād yasya [yasya] sasyasya prādurbhāvo bhavati tadbījaṃ tasyākṣepahetuḥ| pṛthivīvṛṣṭyādikaḥ pratyayo'ḍkuraprādurbhāvāya parigrahahetuḥ tadbījaṃ tasyāṅkurasyābhinirvṛttihetuḥ| sa khalvaṅkurakāṇḍa patraparaṃparāsantānastasyāḥ sasyaniṣpatteḥ sasyaparipākagyāvāhakahetuḥ| yavabījācca yavāṅkurasya yavasasyasya ca prādurbhāvo bhavati nānyasya| evaṃ pariśiṣṭebhyo veditavyam| ayameṣāṃ pratiniyamahetuḥ| sarve caite apekṣāhetumupādāya pratiniyamahetvantāheta vaḥ sasyasyābhiniṣpattaye sahakārihetuḥ| na hi taddhānyamanyatamahetuvaikalyānniṣpadyate| tasmātsarvā sā sāmagrī sahakāriheturityucyate| aśani-sasyaroganipātādayo'ntarāyā virodhahetuḥ| tadvaikalyaṃ nānantarāyaḥ avirodhahetuḥ| evamete daśa hetavastadanyeṣvapi laukikeṣu bhāveṣu yathāyogaṃ veditavyāḥ| tadyathā dhānyaparigrahe|



tatra sarvasya pratītyasamutpādasya yadidaṃ nāmasaṃjñā-vāgvyāhāraḥ tadyathā avidyā saṃskārā vijñānaṃ nāmarūpaṃvistareṇa yāvajjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| ityayantāvat saṃkleśasyānuvyavahārahetuḥ| avidyāpratyayāḥ saṃskārā yāvajjātipratyayaṃ jarāmaraṇamityevamādikasya anuvyavahārasya viṣayāsvādāpekṣā caiṣu bhavāṅgeṣu pravṛtiḥ| ayamasya saṃkleśasyāpekṣāhetuḥ| avidyādīnāṃ dharmāṇāṃ dṛṣṭe dharme yāni bījāni jātasya bhūtasyeha tānyanyajānmikasya jātijarāmaraṇasyākṣepahetuḥ| asatpuruṣasaṃsevā'saddharmaśravaṇamayoniśomanaskāraḥ pūrvābhyāsāvedhaścāvidyādīnāmutpattaye parigrahahetuḥ| svakasvakaṃ bījamavidyādīnāṃ nirvṛṃttihetuḥ| te punaravidyādayo bhavaparyavasānā uttarottarāvāhanapāraṃparyeṇa tasyānyajānmikasya jātijarāmaraṇasyāvāhakahetuḥ| anye saha svavīryairavidyādayo bhavaparyavasānā narakopapattaye saṃvartante| anye tiryakpretamanuṣyadevopapattaye| ityeyaṃ saṃkleśasya pratiniyamahetuḥ| apekṣāhetumādiṃ kṛtvā sarva ete hetavaḥ pratiniyamahetuparyavasānāḥ sahakāriheturityucyate| tasya punaḥ saṃkleśasya virodhahetuḥ gotrasaṃpad buddhānāmutpādaḥ saddharmasya deśanā satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśo manaskāro dharmānudharmapratipattiḥ sarve ca bodhipakṣyā dharmāḥ| avirodhahetureṣāmeva yathoddiṣṭānāṃ dharmāṇāṃ vaikalyaṃ virahitatvam| evamebhirdaśabhirhetubhiḥ sarvaḥ saṃkleśaḥ sarvasattvānāṃ veditavyaḥ| tatra yaḥ sarveṣu vyavadānapakṣyeṣu dharmeṃṣu nirodhe ca nirvāṇe nāmasaṃjñāvāgvyāhāraḥ| ayaṃ vyavadānasyānuvyavahārahetuḥ| itīmāni smṛtyupasthānāni samyak prahāṇāni yāvadāryāṣṭāṅgo mārgaṃḥ| avidyānirodhācca saṃskāranirodho vistareṇa yāvajjātinirodhājjarāmaraṇanirodha ityasyaivaṃbhāgīyasyānuvyavahārasya| tatra yā saṃskārādīnavāpekṣā vyavadānaparyeṣaṇā vyavadānaparigraho vyavadānapariniṣpattiḥ ayamasyāpekṣāhetuḥ| yā gotrasthasya pudgalasya gotrasaṃpat sopadhiśeṣa [nirūpadhiśeṣa] nirvāṇādhigamāya pūrvaṅgamāya| [ayaṃ] vyavadānasyākṣepahetuḥ| satpuruṣasaṃsevā saddharmaśravaṇaṃ yoniśomanaskāraḥ pūrvakṛtaścendriyaparipākaḥ parigrahahetuḥ| tāni gotrasaṃgṛhītānyanāsravabodhipakṣyadharmabījāni teṣāṃ bodhipakṣyāṇāṃ dharmāṇāmabhinirvṛttihetuḥ te punaḥ svabījānnirvṛttā bodhipakṣyā dharmāḥ sopadhiśeṣa-nirupadhiśeṣa nirvāṇadhātvoḥ krameṇāvāhakahetuḥ| tatra yacchrāvakagotraṃ śrāvakayānena parinirvāṇāya saṃvartate pratyekabuddhagotraṃ pratyekabuddhayānena parinirvāṇāya saṃvartate mahāyānagotraṃ mahāyānena parinirvāṇāya saṃvartate ayaṃ vyavadānasya pratiniyamahetuḥ| yaścāpekṣāheturvyavadānapakṣyo yaśca yāvat pratiniyamaheturayamasya sahakāriheturityucyate| gotrāsampannatā buddhānāmanutpādaḥ akṣaṇepapattirasatpuruṣasaṃsevā'saddharmaśravaṇamayoniśomanaskāro mithyāpratipattiḥ virodhahetuḥ| asyaiva virodhahetoryadvaikalyavirahitatvamayamucyate'virodhahetuḥ| tatra yaḥ saṃkleśapakṣyo virodhahetuḥ sa vyavadānaheturdraṣṭavyaḥ| yo vyavadānapakṣyo virodhahetuḥ sa saṃkleśaheturdraṣṭavyaḥ| evaṃ ebhirdaśabhirhetubhiḥ saṃkleśo daśabhireva vyavadānaṃ bhavatyatīte'pyadhvanyabhūdanāgate'pyadhvani bhaviṣyati saṃkleśāya vā vyavadānāya vā na ebhya uttari na ebhyo bhūyānanyo heturvidyate|



tatra phalaṃ katamat| samāsataḥ pañca phalāni| vipākaphalaṃ niṣyandaphalaṃ visaṃyogaphalaṃ puruṣakāraphalamadhipatiphalañca|



akuśalānāṃ dharmāṇāmapāyeṣu vipāko vipacyate| kuśalasāsravāṇāṃ sugatau| tadvipākaphalam| yatpunarakuśalābhyāsādakuśalārāmatā saṃtiṣṭhate akuśalabahulatā kuśalābhyāsātkuśalārāmatā kuśalabahulatā pūrvakarmasādṛśyena vā paścātphalānuvartanatā tanniṣyandaphalam| āryāṣṭāṅgasya mārgasya kleśanirodho visaṃyogaphalam| yaḥ punalaukikena mārgeṇa kleśanirodhaḥ sa nātyantamanuvartate pṛthagjanānām| tasmāttanna visaṃyogaphalam| yatpunarekatyadṛṣṭe dharme'nyatamānyatamena śilpakarmasthānasanniśritena puruṣakāreṇa yadi vā kṛṣyā yadi vā vaṇijyayā yadi vā rājapauruṣṭeṇa lipi-gaṇana-nyasana-saṃkhyā-mudrayā sasyādikaṃ lābhādikañca phalamabhinirvartayati idamucyate puruṣakāraphalam| cakṣuvijñānañcukṣurindriyasyādhipatiphalam| evaṃ yāvanmanovijñānaṃ manaindriyasya| tathā prāṇairaviyogo jīvitendriyasya| iti sarveṣāmindriyasya| iti sarveṣāmindriyāṇāṃ dvāviṃśatīnāṃ svena svenādhipatyena yatphalaṃ nirvartate tadadhipatiphalaṃ veditavyam| taccādhipatyaṃ dvāviṃśatīnāmindriyāṇāṃ veditavyam| tadyathā vastu saṃgrahaṇyām| evaṃ hi bodhisattvo buddhavacanaṃ samyaghetuphalaparidīpanākāraṃ viditvā sthānāsthānajñānabalagotramāsevanānvayāt krameṇa viśodhayati vivardhayati ca|



na cākṛtamanyakṛtaṃ vā kasyacidvipacyate| na ca svayaṃ kṛtānāṃ karmaṇāṃ kalpaśatairapi praṇāśo bhavati phaladānaṃ prati| evamakṛtānabhyāgamakṛtāvipraṇāśaṃ buddhavacanaṃ paridīpitaṃ bodhisattvo yathābhūtaṃ jñātvā karma-svakatā-jñānabalagotraṃ krameṇa viśodhayati vivardhayati ca|



tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate| iha bodhisattvastīvraṃ gauravamupasthāpya subhāṣite sulapite dharma paryeṣate| evaṃrūpaścāsya samāsena subhāṣitagauravaṃ pratyupasthitaṃ bhavati| yadasau bodhisattva ekasubhāṣitaśravaṇahetorapi taptāṃ jvalitāmapyayomayīṃ bhūmiṃ pareṇa prāmodyenādareṇa praviśedyadyanyathā subhāṣitaśravaṇaṃ na labheta prāgeva prabhūtasya subhāṣitasyārthe| yacca bodhisattvasya sve ātmabhāve samucchraye premagauravaṃ prāgevānyeṣu sarvakāyapariṣkāreṣu bhojanapānādiṣu| yacca subhāṣitaśravaṇe pūrvakaṃ premagauravaṃ paścimaṃ premagauravamupanidhāya śatatamīmapi kalāṃ nopaiti sahasratamīmapi saṃkhyāmapi kalāmapi gaṇanāmapyupaniṣadamapi nopaiti sa tathā subhāṣite gauravajātaḥ subhāṣitaṃ śṛṇvannakhinnaśca bhavattyatṛptaśca| śrāddhaśca bhavati prasādabahalaścārdrasantāna ṛjukadṛṣṭiḥ| saguṇa kāmatayā dharmakāmatayā dharmabhāṇakamupasaṃkrāmati nopārambhābhiprāyeṇa sagauravatayā na mānastambhena kiṃkuśalagaveṣaṇatayā na ātmodbhāvanārtham ātmānañca parāṃśca kuśalamūle saṃniyojayiṣyāmīti na lābhasatkārahetoḥ|



sa evamupasaṃkramaṇasaṃpannaḥ asaṃkliṣṭaśca dharma śṛṇotyavikṣiptaśca|



kathamasaṃkliṣṭaḥ śṛṇoti| stambhasaṃkleśavigato'vamanyanāsaṃkleśavigataḥ laya-saṃkleśavigataśca|



tatra ṣaḍbhirākāraiḥ stambhasaṃkleśavigato bhavati| caturbhirākārairavamanyāsaṃkleśavigato bhavati| ekenākāreṇa layasaṃkleśavigato bhavati| kālena śṛṇoti satkṛtya śuśrūṣamāṇo nāsūyannanuvidhīyamāno'nupārambhaprekṣī| ebhiḥ ṣaḍbhirākāraiḥ stambhasaṃkleśavigataḥ|



dharme gauravamupasthāpya dharmabhāṇake pudgale gauravamupasthāpya dharmamaparibhavan dharmabhāṇakaṃ pudgalamaparibhavan ebhiścaturbhirākārairavamanyanāsaṃkleśavigataḥ śṛṇoti|



ātmānamaparibhavan śṛṇoti| anenaikenākāreṇa layasaṃkleśavigataḥ śṛṇoti| evaṃ hi bodhisattvaḥ asaṃkliṣṭo dharma śṛṇoti|



tatra kathaṃ bodhisattvaḥ avikṣipto dharmaṃ śṛṇoti| pañcabhirākāraiḥ| ājñācitta ekāgracittaḥ avihitaśrotraḥ samāvarjitamānasaḥ sarvacetasā samanvāhṛtya dharmaṃ śṛṇoti| evaṃ hi bodhisattvaḥ śrutaṃ paryeṣate|



tatra kimarthaṃ bodhisattvaḥ śrutaṃ paryeṣate| buddhavacanaṃ tāvad bodhisattvaḥ paryeṣate| samyagdharmāpratipatti saṃpādanārthaṃ pareṣāñca vistareṇasaṃprakāśanārtham| hetuvidyāṃ bodhisattvaḥ paryeṣate tasyaiva śāstrasya durbhāṣitadurlapitatāyā yathābhūta parijñānārthaṃ paravādanigrahārthaṃ cāprasannānāmasmiṃcchāsane prasādāya prasannānāñca bhūyobhāvāya| śabdavidyāṃ bodhisattvaḥ paryeṣate| saṃskṛtalapitādhimuktānātmani saṃpratyayotpādanārthaṃ saniruktapadavyañjananirūpaṇatayā ekasya cārthasya nānāprakāraniruttyanuvyavahārānupraveśārtham| cikitsāśāstraṃ bodhisattvaḥ paryeṣate sattvānāṃ nānāprakāravyādhivyupaśamanārthaṃ mahājanakāyasyānugrahārtham| laukikāni śilpakarmasthānāni bodhisattvaḥ paryeṣate'lpakṛcchreṇa bhogasaṃharaṇārthaṃ sattvānāmarthāya sattvānāñca bahumānotpādanārthaṃ śilpajñānasaṃvibhāgena cānugrahasaṃgrahārtham| sarvāṇi ca etāni pañcavidyāsthānāni bodhisattvaḥ paryeṣate'nuttarāyāḥ samyaksaṃbodhermahājñānasambhāraparipūṇārtham| na hi sarvatraivamaśikṣamāṇaḥ krameṇa sarvajñajñānamanāvaraṇaṃ pratilabhate| yattāvadvodhisattvaḥ paryeṣate yathā ca paryeṣate yadarthañca paryeṣate tannirdiṣṭam|



tatra kiṃ bodhisattvaḥ pareṣāṃ deśayati| kathañca deśayati| kimarthañca deśayati| tatra yadeva paryeṣate tadeva deśayati| yadarthañca paryeṣate tadarthameva pareṣāṃ deśayati| dvābhyāṃ punarākārābhyāṃ deśayati| anulomāṃ ca kathāṃ kathayati pariśuddhāṃ ca| tatra kathamanulomāṃ kathāṃ kathayati| anurūpeṇeryāpithena sthitāya deśayati nāpratirūpeṇa| na uccatarake āsane niṣaṇṇāyāglānāya nodgunṭhikākṛtāya na purato gacchate vistareṇa yathāsūtraṃ veditavyam| tatkasya hetoḥ| dharmaguravo hi buddhabodhisattvāḥ| dharme hi tatkriyamāṇe pareṣāmadhimātraṃ dharmagauravamutpadyate| śravaṇe cādarajātā bhavanti nāvajñājātāḥ| sarveṣāṃ ca deśayati| nirantaraṃ sarvaṃ ca deśayati| dharmamātsaryamakurvannācāryamuṣṭiṃ dharmeṣu karoti| yathākramaṃ padavyaṃjanamuddiśati| yathākramoddiṣṭaṃ ca padavyaṃjanaṃ yathākramamevārthato vibhajati| arthopasaṃhitaṃ ca dharmamarthaṃ coddiśati nānarthopasaṃhitam| saṃdarśayitavyāṃ saṃdarśayati samādāpayitavyāṃ samādāpayati samuttejayitavyāṃ samuttejayati saṃpraharṣayitavyāṃ saṃpraharṣayati| pratyakṣānumānāptāgamayuktāṃ ca kathāṃ karoti nāpramāṇayuktām| sugatigamanānukūlāmapi avyākulāmapi supraveśāṃna gahanāṃ caturāryasatyapratisaṃyuktāmapi sarvāsāñca pariṣadāṃ yā pariṣad yā kathā yathārhati tāṃ tathāsyai kathaṃ karoti| ebhistāvatpañcadaśabhirākārairbodhisattvānāṃ sattveṣvanulomā sarvaparārtheṣu kathā veditavyā|



punaśca bodhisattvaḥ apakāriṣu [sattveṣu] maitracittatāmupasthāpya kathāṃ karoti| duścaritacāriṣu sattveṣu hitacittatāmupasthāpya kathāṃ kathayati| sukhitaduḥkhiteṣu sattveṣu pramatteṣu dīneṣu hitasukhānukampācittatāmupasthāpya kathāṃ karoti| na cerṣyāparyavasthānamadhipatiṃ kṛtvā ātmānamutkarṣayati| na parān paṃsayati| nirāmiṣeṇa ca cittenāpratikāṃkṣamāṇo lābhasatkāraślokaṃ pareṣāṃ dharmān deśayati|



ebhiḥ pañcabhirākārairbodhisattvaḥ pariśuddhāṃ kathāṃ kathayati| ta ete samāsato viṃśatirākārā bhavanti| kālena satkṛtyānupūrvamanusandhyanusahitaṃ harṣayatā roca[yatā] toṣayatā utsāhayatā anavasādayatā yuktā sahitā'vyavakīrṇānudhārmikī yathā pariṣat maitracittena hitacittenānukampācittenāniśritena lābhasatkāraśloke ātmānamanutkarṣayatā parāṃścāpaṃsayatā| evaṃ bodhisattvaḥ pareṣāṃ dharmaṃ deśayati|



[tatra] katamā bodhisattvasya dharmānudharmapratipattiḥ| samāsataḥ pañcavidhā veditavyā| teṣāmeva [yathā] paryeṣitānāṃ yathodgṛhītānāṃ dharmāṇāṃ kāyena vācā manasā cānuvartanā samyak cintanā bhāvanā ca|



yeṣāṃ dharmāṇāṃ bhagavatā kāyena vācā manasā kriyā niṣiddhā yeṣāñcābhyanujñātā kāyena vācā manasā kriyā tasya kāyavāṅmanaskarmaṇastathaiva parivarjanaṃ pratiniṣevaṇā samudānayatā ca| kāyena vācā manasā cānuvartanā dharmānudharmapratipattirityucyate|



tatra samyak cintanā bodhisattvasya katamā| iha bodhisattva ekākī rahogato yathāśrutāṃ dharmāṃścintayitukāmastulayitukāma upaparīkṣitukāma ādita evācintyāni sthānāni vivarjayitvā dharmāṃścintayitumārabhate pratatañca cintayati| sātasya satkṛtya prayogeṇa na ślatham| kiñcicca bodhisattvaścintāprayukto yuktyā vicārayatyanupraviśati| kiñcidadhimucyata eva| arthapratisaraṇaśca bhavati cintayanna vyañjanapratisaraṇaḥ| kālānadeśamahāpadeśāṃśca yathābhūtaṃ prajānāti| ādipraveśena na cintāṃ praviśati| praviṣṭaśca punaḥ punarmanasikārataḥ sāratāmupanayati| aciṃntyaṃ varjayan bodhisattvaḥ sammohaṃ ciṃttāvikṣepaṃ nādhigacchati| pratataṃ sātatya-satkṛtya-prayuktaścintayannavijñātapūrvañcārtha vijānāti labhate vijñātañca| pratilabdhamarthaṃ na vināśayati na saṃpramoṣayati| yuktyā punaḥ kiñcit pravi [cinvan] praviśayan vicārayan na parapratyayo bhavati| teṣu yuktiparīkṣiteṣu dharmeṣu kiñcitpunaradhimucyamāno ye'pyasya dharmeṣu gambhīreṣu buddhirnāvagāhate tathāgatagocarā ete dharmā nāsmadbuddhigocarā ityevamapratikṣipaṃstān dharmānātmānamakṣatañcānupahatañca pariharatyanavadyam| arthaṃ pratisaran bodhisattvo na vyañjanaṃ buddhānaṃ bhagavatāṃ sarvasandhyāya-vacanānyanupraviśati| kālāpadeśamahāpadeśakuśalo bodhisattvaḥ tattvārthānna vicalayituṃ na vikampayituṃ kenacit kathaṃcicchakyate| āditaścintāmanupraviśan bodhisattvaḥ apratilabdhapūrvāṃ kṣāntiṃ pratilabhate| tāmeva kṣānti sāratāmupanayan bodhisattvaḥ bhāvanāma nupraviśati| ebhiraṣṭābhirākārairbodhisattvaścintā-saṃgṛhītāṃ dharmānudharmapratipatti pratipanno bhavati|



bhāvanā katamā| samāsataścaturvidhā veditavyā| śamatho vipaśyanā śamathavipaśyanābhyāsaḥ śamathavipaśyanābhiratiśca|



tatra śamathaḥ katamaḥ| yathāpi tadvodhisattvaḥ aṣṭākārāyāśvintāyāḥ susamāptatvānnirabhilāpye vastumātre'rthamātre ālambane cittamupanibadhya sarvaprapañcāpagatena sarvacittapariplavāpagatena saṃjñā-manasikāreṇa sarvālambanānyadhimucyamānaḥ adhyātmasamādhinirmitteṣu cittaṃ saṃsthāpayati avasthāpayati vistareṇa yāvadekotīkaroti samādhatte| ayamucyate śamathaḥ|



vipaśyanā katamā tenaiva punaḥ śamathaparibhāvitena manaskāreṇa yathā cintitānāṃ dharmāṇāṃ nimittamanasikriyā vicayaḥ pravicayo dharmapravicayaḥ vistareṇa yāvatpāṇḍityaṃ prajñācāraḥ| iyamucyate vipaśyanā|



śamathavipaśyanābhyāsaḥ katamaḥ| yaḥ śamathavipaśyanāyāñca sātatyaprayogaḥ satkṛtyaprayogaśca|



śamathavipaśyanābhiratiḥ katamā| teṣveva śamathavipaśyanā-nimitteṣu yaccittasyācalanaṃ svarasenaivābhisaṃskāravāhitāsthānaṃ saṃgraho'visaraṇā| iyamucyate śamathavipaśyanābhiratiḥ



tatra bodhisattvo yathā yathā śamathavipaśyanābhyāsaṃ karoti tathā tathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate| yathā yathā śamathavipaśyanābhiratiḥ saṃtiṣṭhate tathā tathā śamatho vipaśyanā ca pariśudhyataḥ| yathā yathā śamatho viśudhyati tathā tathā kāyaprasrabdhiścittaprasrabdhiḥ pṛthuvṛddhivaipulyatāṃ gacchati| yathā yathā vipaśyanā viśudhyati tathā tathā jñānadarśanaṃ pṛthuvṛddhivaipulyatāṃ gacchati| etāvacca bhāvanāyāḥ karaṇīyam| yadutāśrayagatañca dauṣṭhulyamanapanetavyaṃ sarvatra ca jñeye jñānadarśanaṃ viśodhayitavyaṃ ca| caitatsarvaṃ bhāvanākarmānayā caturākārayā bhāvanayā bodhisattvasya saṃpadyate|



avavādaḥ katamaḥ| samāsato'ṣṭavidho veditavyaḥ| yathāpi tadvodhisattvaḥ samādhisanniśrayeṇa vā saṃvāsānvayādvā yeṣāmavavaditukāmo bhavati yo vā punaranyo bodhisattvo'smai avavadati tathāgato vā sa ādita eva cittaṃ paryeṣate jānāti| cittaṃ paryeṣya indriya paryeṣate jānāti| indriyaṃ paryeṣya āśrayaṃ paryeṣate jānāti| āśayaṃ paryeṣyānuśayaṃ paryeṣate jānāti| anuśayaṃ paryeṣya yathāyogaṃ yathārhameva vicitreṣvavatāramukheṣvavatārayati| yadi vā'śubhayā yadi vā maitryā yadi vā idaṃpratyayatā-pratītyasamutpādena yadi vā dhātubhedena yadi vā ānāpānasmṛtyā yathāyogaṃ yathārhamavaratāramukheṣvavatārya śāśvatāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati| ucchedāntāsadgrāha pratipakṣeṇa madhyamāṃ pratipadaṃ deśayati| akṛte ca kṛtābhimānaṃ tyājayati| aprāpte asparśite asākṣātkṛte sākṣātkṛtābhimānaṃ tyājayati|



so'yamaṣṭavidho'vavādaḥ punaḥ samāsatastribhiḥ sthānaiḥ saṃgṛhīto veditavyaḥ| trīṇi sthānāni katamāni| asthitasya cittasyādito'vasthitaye samyagālambanopanibandhaḥ| sthitacittasya ca svārthaprāptaye samyagupāyamārgadeśanā| aniṣṭhitasvakāryasya cāntarādhiṣṭhānaparityāgaḥ| tatra cittendriyāśayānuśayajñānena yathāyogamavatāramukhāvatāraṇatayā ca cittasthitaye samyagālambanopanibandho veditavyaḥ| tatra śāśvatocchedāntāsadgrāhapratipakṣeṇa madhyamayā pratipadā sthitacittasya svārthaprāptaye samyagupāyamārgadeśanā veditavyā| tatrākṛte yāvadasākṣātkṛte sākṣātkṛtābhimānatyājanatayā aniṣṭhitasvakāryasyāntarādhiṣṭhānaparityāgo veditavyaḥ| evamebhistribhiḥ sthānairaṣṭavidho'vavādaḥ saṃgṛhīto veditavyaḥ|



eva mevāvavādaṃ parato vā labhamāno bodhisattvaḥ pareṣāṃ vānuprayacchannaṣṭānāṃ balānāṃ gotraṃ krameṇa viśodhayati vivardhayati dhyānavimokṣasamādhisamāpattijñānabalasyendriyaparāparajñānabalasya nānādhimuktijñānabalasya nānādhātujñānabalasya sarvatra gāminī pratipaj jñānabalasya pūrvenivāsānusmṛtijñānabalasya cyutyupapattijñānabalasya ca|



tatrānuśāsanaṃ katamat| tatpañcavidhaṃ veditavyam| sāvadyasamudācārapratiṣedhaḥ anavadyasamudācārābhyanujñā pratiṣiddhābhyanujñāteṣu dharmeṣu skhalitasamācāra-saṃcodanā punaḥ punaranādarajātasya skhalataḥ avasādanayā smṛtikaraṇānupradānamakaluṣeṇāvipariṇatena snigdhenāśayena| samyak pratipannasya ca pratiṣiddhābhyanujñāteṣu dharmeṣu bhūtaguṇapriyākhyānatayā saṃpraharṣaṇā| itīdaṃ samāsataḥ pañcākāraṃ bodhisattvānāmanuśāsanaṃ veditavyam| yaduta pratiṣedho'bhyanujñā codanā'vasādanā saṃpraharṣaṇā ca|



tatropāyasaṃgṛhītaṃ bodhisattvānāṃ kāyavāṅmanaskarma katamat| samāsato bodhisattvānāṃ catvāri saṃgrahavastūnyupāya ityucyante| yathoktaṃ bhagavatā catuḥsaṃgrahavastusaṃgṛhītenopāyena samanvāgato bodhisattvo bodhisattva ityucyata iti| kena punaḥ kāraṇena catvāri saṃgrahavastūnyupāya ityucyante| samāsataścaturvidha upāyaḥ sattvānāṃ vinayāya saṃgrahāya| nāstyata ūttari nāstyato bhūyaḥ| tadyathā'nugrāhako grāhakaḥ avatārako'nuvartakaśca| tatra dānaṃ bodhisattvasyānugrāhakaṃ upāyaḥ| tathā hi vicitreṇāmiṣadānenānugṛhyamāṇāḥ sattvāḥ śrotavyaṃ kartavyaṃ vacanaṃ manyate| tadanantaraṃ bodhisattvaḥ priyavāditayā tatra tatra sammūḍhānāṃ tatsammohāśeṣāpanayāya yuktiṃ grāhayati sandarśayati| evamasya priyavāditā grāhaka upāyo bhavati| tathā ca yuktyā grāhitān sandarśitānsattvān akuśalātsthānād vyutthāpya kuśale sthāne samādāpayati vinayati niveśayati pratiṣṭhāpayati| sāsyārthacaryā bhavatyavatāraka upāyaḥ| evañca bodhisattvaḥ tānsarvānavatārya tatsabhāgavṛttasamācāreṇānuvartate yenāsya na bhavanti vineyā vaktāraḥ| tvaṃ tāvadātmanā na śraddhāsampannaḥ śīlasampannastyāgasampannaḥ prajñāsampannaḥ kasmādbhavān parānatra samādāpayati| tena ca codayati smārayatīti tasmātsamānarthatā bodhisattvasya caturtho'nuvartaka upāyo veditavyaḥ|



ityebhiścaturbhirupāyaryatparigṛhītaṃ samastairvyastairvā bodhisattvasya kāyakarma vākkarma manaskarma| tadupāyaparigrahaṇāmityucyate sattvānāṃ samyaksaṃgrahāya vinayāya paripācanāya|



iti bodhisattvabhūmāvādhāre yogasthāne aṣṭamaṃ balagotrapaṭalam|